A 199-6 Ṣoḍaśanityātantra

Manuscript culture infobox

Filmed in: A 199/6
Title: Ṣoḍaśanityātantra
Dimensions: 30 x 9 cm x 95 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1994
Remarks: up to paṭala 21; 88 folios?

Reel No. A 199-6

Title Ṣoḍaśanityātantra, aka Tantrarājatantra, Kādimatatantra

Subject Śaivatantra

Language Sanskrit

Text Features chapters 2-21

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 30.0 x 9.0 cm

Binding Hole

Folios 97

Lines per Folio 7

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 5-1994

Manuscript Features

Missing folios: 42, 44, 74, 99, 101.

Parts of folios 49, 52, 75 are broken off. Some other folios are damaged by water or have broken edges. However, the loss of akṣaras amounts to only 2 or 3 in most cases.

The manuscript has been written by several hands.

Excerpts

Beginning

nāma paryāyataḥ prāptaṃ kālāvāptam iti dvayaṃ |
prasiddhaṃ bāhyato yac ca trīṇi nāmāni sādhake ||
tasmāt saṃprāptavidyas tu sādhakas taiḥ tribhi stutāḥ |
pūjāślokastatīḥ(!) kuryāt pāraṃparyaprasiddhaye ||
gurumaṇḍalapūjāṃ lu(!) kuryāt saptasu yarvasu(!) |
pūrṇṇāyāṃ ṣoḍaśā vā++ nāmājy(!) ālikhya pūjayet ||
anyatra pataṣaṭke tu navārṇṇānv(!) eva levavayet(!) |
pūjayet tatra tatrāpi vadan saptākṣarīpsite |
gurumaṃḍalapūjāsu sarvvatra nava coditā |
upacārās tatas tāṃs taiḥ pūjayet śṛṇu tān api ||
gaṃdhaṃ putrāpuṣpaṃ(!)<ref name="ftn1">unmetrical, the syllables putrā are redundant</ref> tathā dhūpadīpaṃ naivedya⁅kaṃ ta⁆thā |
tāṃbūlaṃ namanaṃ stotraṃ svātmateti(!) samīritaḥ ||
gurumaṇḍalanimārṇṇa(!) pīṭe(!) kuryāt maheśvari |
phalakāyāṃ sthale vāpi suśusuru(!) me sthire ||
prākpratyakadakṣiṇodaka ca sūtrāṇi daśa vinyaset |
pañcagulāṃtarālāni tato deveśi jāyate ||
ekāśīti++petaṃ caturasraṃ tu maṇḍalaṃ |
tat sarvvamadhye prathamaṃ dvitīyaṃ tu purogate || (fol. 8r1-7)

<references/>


«Sub-Colophons»

iti śrīṣoḍaśanityātaṃtreṣu śrīkādimate dvitīyaṃ paṭalaṃ || || (fol. 12r3)

iti ṣoḍaśanityātantreṣu śrīkādimate tṛtīyaṃ paṭalaṃ || || (fol. 16r3-4)

iti ṣoḍaśanityātantreṣu śrīkāmate(!) caturthapaṭalaṃ || || (fol. 22r1-2)

iti ṣoḍaśanityātantreṣu śrīkādimate paṃcamaṃ paṭala || 5 || || (fol. 26v5)

iti ṣoḍaśanityāt(!)tantreṣu śrīkādimate ṣaṣṭhaṃm paṭalaṃ || || (fol. 31v4)

iti ṣoḍaśanityātantreṣu śrīkādimate saptamaṃ paṭalaṃ || || (fol. 36r7)

iti ṣoḍaśanityātantreṣu śrīkādimate aṣṭamaṃ paṭalaṃ || 8 || || (fol. 40v7)

iti ṣoḍaśanityātantreṣu śrīkādimate navamapaṭalaṃ || || 9 || (fol. 45v1)

iti ṣoḍaśanityātantreṣu śrīkādimate daśamapaṭalaṃ || 10 || (fol. 50r6)

etc. etc.


End

davyas(!) tv anugrahaproktanivedyaiḥ śika(ttha) mahat |
nidhāya tasya madhye tu kṛtvā dīpaṃ ghṛtāplutaṃ ||
ni++tattan mantres(!) tu nidadhyāt tāny anukramāt |
pratyekaṃ devatānāṃ vā mithunānām athāpi vā ||
dadyād apūya(!)ca paṇasaṃka(!)<ref name="ftn2">unmetrical</ref> mocāghṛtaguḍānvitaṃ |
kalmāṣa(!)cāyasā(!)nnena vyañjanaṃ cchāgamāṃsayuk |
itthaṃ kāryyañ ca gurutālāghavāpekṣayā dinaiḥ |
sādhayet saptabhiḥ pakṣo māsān maṇḍalato pi vā ||
mithunānāṃ baliṃ dadyāt pratimāsaṃ gṛhe rccayet |
pratyabdaṃ vā gṛhe mantrī jīved āḍhyo mahodaye ||
evaṃ kālātmamithunabalidāne(!) pūjanāt |
smarānāt(!) kīrttanau +rvvavāñchitāny āpnuyān naraḥ ||
mithunānāṃ balidravyāṇy ākarṇṇaya maheśvari |
yais tuṣṭiṃ prāpyatāṃ cāśu prayacchanty abhivāṃchitaṃ ||
daśānāṃ pāya+++ ddaśānān tu guḍodanaṃ |
pañcānāṃ muṅga(!)bhinnānāṃ paṃcānā(!) dadhibhaktakaṃ ||
dadyād apūpaṃ pañcānāṃ pañcānāṃ kṣīrasarkkarāṃ |
paṃcānāṃ nāri+lasya phalakṣodaṃ guḍānvitaṃ ||
pañcānāṃ sitabhaktābhyāṃ mocāphalam udīritaṃ |
mithunārccārato nityaṃ yo sau syān māntrikāgriṇīḥ (!) | || 100 ||
ahaṃkāramayī vyāptir iti samyak samīritā |
asyā niḥkālanāc citte tat tatvaṃ svātmasāt kṛtaṃ || 101 || || || (fol. 102r3-102v3)

<references/>


Colophon

iti ṣoḍaśanityātantreṣu śrīkādimate ekaviṃśatiḥ paṭala samāptaḥ || 21 || śubham astu || || śubha || (fol. 102v4)

Microfilm Details

Reel No. A 199/6

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 14-05-2008